काळे कुलवृत्तान्त

 

 

 

 



।। कालभैरव प्रसन्न ।।


श्री कालभैरव वरद स्तोत्र


ॐ नमो श्री गजवदना । गणराया गौरीवंदना ।।
 विघ्नेशा भवभय हरणा । नमन माझे साष्टांगी ।।1।।
नंतर नमिली श्री सरस्वती । जगन्माता भगवती ।।
ब्रम्हकुमारी विणावती । वियादात्री विश्वाची ।।2।।
नमन तसे गुरुवर्या । सुखनिधान सद्गुरुराया ।।
स्मरुनी त्या पवित्र पाया । चित्तशुद्धि जाहली ।।3।।
थोर ऋषिमुनी संतजन । बुधगण आणि सज्जन ।।
करुनी तयांसी नमन । ग्रंथरचना आरंभली ।।4।।
पूर्वकाळी एकदा अगस्त्य ऋषी । भेटले कार्तिकेयस्वामींसी ।।
नमस्कार करुनी तयांसी । प्रश्न विचारु लागले ।।5।।
तेहतीस कोटी देव असती । प्रत्येक आपणच श्रेष्ठ म्हणती ।।
सामान्य माणसाची मती । गुंग होऊनी जातसे ।।6।।
गाणपत्य म्हणती गणपती । शाक्त म्हणती महाशक्ति ।।
स्मार्त म्हणती पशुपती । वैष्णव म्हणती श्रीविष्णु ।।7।।
नाना देव नाना देवता । प्रत्येकाची ज्येष्ठश्रेष्ठता ।।
आपापल्या परीने भक्ता । आकर्षुनी घेतसे ।।8।।
हा श्रेष्ठ की तो श्रेष्ठ । कोण कोणाहुनी कनिष्ठ ।।
हे न कळल्याने स्पष्ट । मन संभ्रमी पडतसे ।।9।।
कोणी म्हणती कालभैरव । हाच खरा महादेव ।।
तयाचे कृपेने सदैव । सकल कल्याण होतसे ।।10।।
कालभैरव हा देव कुठला । कसा त्याचा उद्भव झाला ।।
हें जाणण्याची मला । आतुरता फार लागली ।।11।।
तरी आता कृपा करुनी । कोणता देव श्रेष्ठ सर्वांहुनी ।।
ते मज सांगावे समजावुनी । उपकार मोठे होतील ।।12।।
तेव्हां स्कंदानीं अगस्तीसी । जी कथा सांगितली अपूर्वसी ।।
ती सांगतों सर्वासीं । म्हणे मिलिंदमाधव  ।।13।।
सुमेरू पर्वतावरी एकेकाळीं । ब्रह्मादि सकळ देवमंडळी ।
चर्चा करीत होती बसली । तेव्हां काय जाहलें  ।।14।।
ऋषी आणि मुनीजन । सर्वानी एकत्र जमून ।
सुमेरूवरी केलें आगमन । घेतलें दर्शन देवांचें  ।।15।।
ब्रह्मदेवासी हात जोडून । त्यानी केला एक प्रश्न ।
" देवांमाजी सर्वश्रेष्ठ कोण । प्रभो आम्हां सांगावे "।।16।।
तेव्हां त्या ब्रह्मदेवाने । स्वसामर्थ्याच्या अहंकाराने ।
 आणिक अतिशय अविचाराने । उत्तर दिलें झडकरी ।।17।।
मी संपूर्ण सृष्टीचा निर्माता । स्वयंभू अनादि ब्रह्म असतां ।
माझी असामान्य श्रेष्ठता । स्वयंसिध्दच आहे कीं ।।18।।
ब्रह्मदेवाची गर्वोक्ति ऐकून । क्रोधायमान झाले ऋतुनारायण ।
म्हणाले," हें आहे तुझें अज्ञान । सत्य तूं न जाणसी ।।19।।
मी विश्वाचा पालनकर्ता । मीच सृष्टीचा नियंता ।
मीच गतिशक्तीचा कर्ता । प्रत्यक्ष यज्ञस्वरूप मी ।।20।।
मी आहे परमज्योती । मीच आहे परागती ।
केलिस सृष्टिची उत्पत्ति । माझ्याच प्रेरणेने तूं ।।21।।
अर्थात तूं श्रेष्ठ नसून । मीच आहे श्रेष्ठ जाण ।
स्वतःकडे घेसी मोठेपण । काय तुला म्हणावें "।।22।।
झालें, ऐसें जुंपलें भांडण । " मीच श्रेष्ठें " म्हणती दोघेजण ।
शेवटीं " वेदांसी विचारूं आपण "। असें त्यांनीं ठरविलें ।।23।।
ऋग्वेद आणि यजुर्वेद । सामवेद आणि अथर्ववेद ।
यांच्याशीं केला वादविवाद । " श्रेष्ठ देव कोण असे ? "।।24।।
ऋग्वेद म्हणे " ज्याचे पासून । सर्वांचें होते प्रवर्तन ।
ज्यांत भूतमात्रांचा विलय जाण । तोच रुद्र श्रेष्ठ असे "।।25।।
यजुर्वेद म्हणे विचार करून । योगद्वारें होतें ज्याचें अर्चन ।
 यज्ञयागांचा स्वामी स्वयंप्रमाण । शिव तो श्रेष्ठ जाणावा ।।26।।
साम म्हणे " ज्यामध्यें विश्वाचें भ्रमण । योगीजन करिती जयाचें ध्यान ।
ज्याच्या तेजें ब्रह्मांड उजळे पूर्ण । एक त्र्यंबक श्रेष्ठ तो " ।।27।।
अथर्व देई तसेच उत्तर। म्हणे " जो भक्तांचे दु:ख करी दूर।।
तोच कैवल्यरूप श्रीशंकर। श्रेष्ठ असे सवांर्हुनी " ।।28।।
वेदांचे उत्तर ऐकून । ब्रह्मा आणि नारायण ।।
दोघांनीही संतापून । निंदा केली शिवाची ।।29।।
तोंच अमूर्त प्रणव सनातन । मूर्त स्वरूप करूनी धारण ।।
म्हणे स्वयंज्योती शंकर भगवान । सर्व देवांत श्रेष्ठ असें ।।30।।
तरीही दोघांचे भांडण । संपले नाही मुळीच जाण ।।
 दूर होईना त्यांचे अज्ञान । तेव्हा चमत्कार जाहला ।।31।।
दोघांच्या मध्ये एक विराट । दिव्य प्रकाशज्योत झाली प्रगट।।
त्या ज्योतीचा लखलखाट । विश्वव्यापी भासला ।।32।।
हां हां म्हणता ज्योतिर्मंडली । एक बालकाकृती दिसु लागली ।।
दिव्य तेजप्रभा आगळी । मुखावरी विलसतसे ।।33।।
वर्ण शुद्धनिलांजनासमान । त्रिनेत्र विचित्र नागभूषण ।।
 त्रिशूळ वाजवी खणखण । शिवाचा अंशावतार तो ।।34।।
ज्याला बघुनी प्रत्यक्ष काळ । भयभीत होई कांपे चळचळ ।।
 कालभैरव नावे सकळ । संबोधती तयाला ।।35।।
दुष्टांचे करी तो दमन ।  यास्तव ’ आमर्दक ’ नामाभिधान ।।
भक्तांचे पाप करी भक्षण ।। म्हणूनी पापभक्षक तो ।।36।।
’ कालराज ’ हेही नाव त्याचे । रक्षण करी तो काशी क्षेत्राचें ।।
पारिपत्य करुनी पाप्यांचें । शासन घोर करीतसे ।।37।।
अंगी विश्वोद्धारक शक्ति । त्रिलोकी जयाची थोर कीर्ती ।।
 ऐसी पाहूनी बालमूर्ति । ब्रह्मदेव त्यासी बोलला ।।38।।
माझ्या पांचव्या मुखापासुनी । जन्म तुझा झाला म्हणोनी ।।
मला आता शरण येउनी । शुभाशिर्वाद घेई तू ।।39।।
भणाणले ब्रम्हदेवाचे मस्तक । शिवनिंदा करी पाचवे मुख ।।
 ऐकुनी त्याची बकबक ।। काळभैरव क्रुद्ध जाहला।।40।।
भव्य रूप प्रगट केले । अक्राळ विक्राळ आगळे ।।
 डोळे लालेलाल झाले । जळत्या निखार्‍यासारखे।।41।।
मग त्या काळभैरवानें । डाव्या करंगळीच्या नखाने ।।
ब्रह्मदेवाचे शिर छाटिले रागाने । अपराध केला म्हणोनी ।।42।।
तेव्हा त्या ब्रह्मदेवाचे डोळे । एका क्षणात चक्क उघडले ।।
  आणि त्यांनी हात जोडीले । चुकलो चुकलो म्हणोनी ।।43।।
नारायणेंही तेंच केले । भैरवस्तुती स्तोत्र गाईले ।।
 दोघांनाही सत्य ज्ञान झालें । प्रत्यक्ष शिव प्रगटले ।।44।।
देवांनी केली पुष्पवृष्टी । आनंदे भरली सर्व सृष्टि ।।
श्रीशंकराची दयादृष्टि । अभय देई दोघांना ।।45।।
शिव म्हणे ब्रह्मदेवाला । आणि यज्ञस्वरूपी नारायणाला ।।
मीच हा अवतार घेतला । अज्ञान दूर करायासी ।।46।।
अष्टभैरव माझे अंशावतार । काळभैरव हा सर्वाहुनी थोर ।।
त्याची तीन स्वरूपे अगोचर । जाणते तेच जाणती ।।47।।
महाकाळ,बटुकभैरव । तिसरा स्वर्णाकर्षणभैरव ।
 तयावरी ठेविती भक्तीभाव । त्यांचे कल्याण होतसे ।।48।।
क्षेत्रपाल,ईशानचंडेश्वर । मृत्युंजय,मंजुघोष,अर्धनारीश्वर।
नीलकंठ,दंडपाणी,दक्षिणामूर्तिवीर । अवतार माझेच असती ते।।49।।
काळभैरवाची करतील भक्ती । त्यांची होईल कामनापूर्ती ।।
 विघ्नेदु:खें दूर होती । सत्य सत्य वाचा ही ।।50।।
मग म्हणे काळभैरवासी । तूं जरी माझा अवतार अससी ।।
तरीही स्पष्ट सांगतो तुजसी । सत्य ते सत्य मानावे ।।51।।
ब्रह्मदेवाचे पाचवे मुख । माझी निंदा करी नाहक ।।
म्हणुनी फक्त तेंच मस्तक । कापिंलेस तूं कोपाने ।।52।।
क्रोधाग्नि पेटता मनी । विवेकबुद्धि भस्म होउनी ।।
 घडती पापें हातुनी । अविचारी अनर्थ होतसे ।। 53।।
तू वागलास अविचाराने ।  तुझ्या त्या दुष्कृत्याने ।  
ब्रह्महत्येच्या महापातकाने ।  ग्रासिले असे तुजलागी ।।54।।
ब्रम्हहत्येचे पाप अघोर । दुष्परिणाम त्याचे थोर ।।
कोणी कितीही असो बलवत्तर । पापमुक्त न होई ।।55।।
जो कोणी महापातक करी । तो तो जातो नरकपुरी ।।
अनंत युगे  दु:ख भारी । भोगणे प्राप्त होतसे ।। 56।।
जेव्हा महापातकी प्राणी । मुक्त होतो नरककुंडातुनी ।।
त्याला वृक्षवेली शिळा योनी । सप्त लक्ष वर्षे लाभते ।।57।।
त्यानंतर कीड, मुंगी जीव योनी । सात हजार वर्षे कष्ट भोगुनी ।
पशुपक्षादि अनेक जन्म घेऊनी । दु:ख भोगी अपार ।।58।।
हे शिवाचे भाषण ऐकुनी । काळभैरव घाबरला मनीं ।।
 म्हणे मुक्त व्हावया पापातुनी । काही उपाय सांगावा ।। 59।।
शिव म्हणे मग त्यासी । एक उपाय सांगतो तुजसी ।।
पृथ्वीवरील ती वाराणसी । अविमुक्त तें क्षेत्र असे ।।60।।
त्या क्षेत्राचे रक्षण । चण्डिका करिती रात्रंदिन ।।
त्या सर्वांचे नामाभिधान । ऐक आता सांगतो ।।61।।
दुर्गा उभी दक्षिणेला । अंतरेश्वरी नैऋत्येला ।।
अंगारेश्वरी पश्चिमेला । सुसज्ज असे सर्वदा ।। 62।।
भद्रकाली असे वायव्येला । भीमचंडी उभी उत्तरेला ।।
महामत्ता ईशान्यदिशेला । क्षेत्ररक्षण करितसे ।।63।।
उर्ध्वकेशी सहित शंकरी ।। पूर्व दिशेचे रक्षण करी ।।
 अध:केशी आग्नेय कोनावरी ।। लक्ष ठेवी अखंडित ।।64।।
ऐसे ते काशीक्षेत्र जाण । भूलोकी असे पवित्र पावन ।।
तेथील पंचगंगेत करिता स्नान । पापक्षालन होतसे ।।65।।
देवदेवता, यक्ष किन्नर । नाग, सिद्ध आणि विद्याधर ।।
पिशाच्चें आणि नारीनर । होती पापमुक्त तिथें ।।66।।
त्या क्षेत्री तु जाशील जेव्हा । पापमुक्त तुही होशील तेव्हा ।।
वंद्य होऊनी सर्व देवा । सुखें तेथे राहशील ।।67।।
घ्यावयासि आतां प्रायश्चित्त । कापलेले मस्तक घे हातांत ।।
 काशीला जा भिक्षा मागत । पापमुक्त व्हाया ।।68।।
ऐसे बोलुनी क्षणात । कैलासपती झाले गुप्त ।।
 काळभैरव तिन्ही लोकात । भ्रमण करु लागला ।।69।।
तो पुढे पुढे चाले जरी । महापातक त्याचा पाठलाग करी ।।
येता वाराणशीच्या वेशीवरी । पाप तेथेच थांबले ।। 70।।
काळभैरव प्रवेशिता काशीक्षेत्री । हातांतील शीर पडले खालती ।।
त्या स्थळा " कपालमोचन " म्हणती । तीर्थ प्रसिद्ध झाले तें ।।71।।
काळभैरव झाला तेथील । शहराचा मुख्य कोतवाल ।।
दैवत थोर काशीतील । सर्वाहुनी ठरला श्रेष्ठ तो ।।72।।
आधीं दर्शन काळभैरवाचे । नंतर श्रीकाशीविश्वेश्वराचे ।।
 ऐशापरी वागती तयांचे । सकल पाप जातसे ।।73।।
कार्तिक मास तो पवित्र । वद्य अष्टमी पवित्र फार ।।
 काळभैरवाचा अवतार । शुभदिनी त्या जाहला ।।74।।
कोणतीही अष्टमी , चतुर्दशी । रविवार किंवा मंगळवार दिवशी ।।
 शरण जावे काळभैरवासी । करावी पूजाप्रार्थना ।।75।।
तोतो होतो प्रसन्न ज्याला । दु:ख चिंता नसते त्याला ।।
 अशुभ अमंगल जाते लयाला । सकल सिद्धी लाभती ।।76।।
होते इच्छित दीर्घायु संतती । मिळते स्थावरजंगम संपत्ती ।।
काळभैरवाचे महात्म्य किती । आणि कैसे वर्णावे ।।77।।
शत्रुभय आणि चोरभय । समूळ निश्चये नष्ट होय ।।
म्हणुनी तयाचेच पाय । धरावे भक्तिभावाने ।।78।।
वैभवशिखरीं भक्त चढे । दिनोदिनी लौकिक वाढे ।।
 त्यासी पाहता काळ दडे । काळभैरवाच्या धाकाने ।।79।।
राजलक्ष्मी आणि राजमान्यता । मिळे समाजांत मानमान्यता ।।
काळभैरवाच्या सत्य भक्ता । उणे न पडे काहींही ।।80।।
स्कंदस्वामींचे भाषण ऐकुनी । समाधान पावले अगस्तीमुनी ।।
काळभैरवस्मरण करीत मनी । स्वस्थानी गेले आनंदे ।।81।।
यास्तव जोडुनी दोन्ही हस्त । म्हणावे काळभैरव वरद स्तोत्र ।।
 जपावा काळभैरव मंत्र । निशिदिनी मनीं अखंड 82।।
ऐसे करील जो सहामास । काळभैरव प्रसन्न होईल त्यास ।।
 देव भक्तांचा होतो दास । स्वंयसिद्ध सत्य हे ।।83।।
कोणी रंक असो वा राव । हृदयी धरुनी दृढभाव ।।
 प्रार्थना करिता काळभैरव । धाउनी येई संकटी ।।84।।
सदा ठेवुनी सद्वर्तन । करिती जे काळभैरव स्मरण ।।
 तयांसी साक्षात शंकर भगवान । प्रत्यक्ष दर्शन देतसे ।। 85।।
भैरवाचे कराया पूजन चिंतन । काळवेळेचे नसे बंधन ।।
स्त्रीपुरुषांनी त्यासी निशिदिन । भक्तिभावे भजावे ।।86।।
घरींदारी, कचेरीत, । वाटेत किंवा प्रवासात ।
 नामस्मरण करावे अखंडित । तेणे कल्याण होतसे ।।87।।
काळभैरव होता प्रसन्न । पळते पाप आणि दैन्य ।।
मिळते विपुलधनधान्य । ऐसे सामर्थ्य तयांचे ।।88।।
अघोरीविद्या, मंत्रतंत्रशक्ती । भैरवभक्तांसी कधी न बाधती ।।
स्तोत्र हे जेथे पठण करिती । तेथें भुतेखेते न राहती ।।89।।
काळभैरवासी नित्य स्मरता । बंदिवासातुन होते मुक्तता ।।
 येते हाती राजसत्ता । ऐसा समर्थ देव तो ।।90।।
ॐ असितांगभैरवाय नम:। ॐ रुरुभैरवाय नम:।।
ॐ चंडभैरवाय नम:। ॐ क्रोधभैरवाय नम:।।91।।
ॐ उन्मत्तभैरवाय नम:।ॐ कपालीभैरवाय नम:।।
 ॐ भीषणभैरवाय नम:। ॐ संहारभैरवाय नमो नम:।।92।।
ॐ महाकाळा, महाकोशा। महाकाया, विश्वप्रकाशा ।।
मत्ता, महेशा, सर्वेशा । काळभैरवाय नमो नम: ।।93।।
संहाररूपा, खट्वांगधारका । कंकाळा, पापपुण्यशोधका ।।
सुराराध्या, तापहारका । काळभैरवाय नमो नम: ।।94।।
लोलाक्षा, लोकवर्धना । लोस्याप्रिया, श्वानवाहना ।।
 भुतनाथा, भुतभावना । काळभैरवाय नमो नम: ।।95।।
हे श्री देवाधिदेवा । कराल वदना, काळभैरवा ।।
 कृपाशिर्वाद नित्य असावा । पदीं लीन जाहला ।।96।।
कुटुंबातील सर्व व्यक्ती । त्यांसी दीर्घायुष्य, आरोग्य, शक्ति ।।
 बुध्दि, किर्ती, संपत्ती । देऊनी वंश वाढवी ।।97।।
जाऊं आम्ही जेथें जेथें । कार्यसिध्दी होवो तेथें ।।
मनी कुविचार भलभलते । येऊं नको देऊं तूं ।।98।।
मिलिंदमाधव याच साठी ।  तुझ्या पायी घाली मिठी ।।
अपराध पापें कोटीकोटी । क्षमा त्यांची करावी ।।99।।
घरीं नांदो सतत शांतता । पडूं नये कशाची कमतरता ।।
 योगक्षेमाची नसावी चिंता । हेंच देंवा मागणे ।। 100।।
शके अठराशे सत्याण्णवासी । माघमासी कृष्णपक्षीं ।।
चतुर्दशी  महाशिवरात्रीसी । ग्रंथ पूर्ण झाला हा ।।101।।
श्री काळभैरवार्पणमस्तु ।। शुभं भवतु ।।
भक्तकवि मिलिंदमाधवकृत काळभैरव वरद स्तोत्र ग्रंथ संपूर्ण ।।
      जपासाठी मंत्र ।।  ॐ काळभैरवाय नम:।।
*  *  *





श्रीकालभैरव स्तोत्र


श्रीगणेशायनमः ।। देवाःउचुः ।।
नमो भैरवदेवाय नित्ययानंदमूर्तये ।।
विधिशास्त्रान्तमार्गाय वेदशास्त्रार्थदर्शिने ।।1।।
दिगंबराय कालाय नमः खट्वांगधारिणे ।।
विभूतिविलसद्भालनेत्रायार्धेंदुमालने ।।2।।
कुमारप्रभवे तुभ्यं बटुकायमहात्मने ।।
नमोsचिंत्यप्रभावाय त्रिशूलायुधधारिणे ।।3।।
नमः खड्गमहाधारहृत त्रैलोक्य भीतये ।।
पूरितविश्वविश्वाय विश्वपालाय ते नमः ।।4।।
भूतावासाय भूताय भूतानां पतये नम ।।
अष्टमूर्ते नमस्तुभ्यं कालकालाय ते नमः ।।5।।
कं कालायातिघोराय क्षेत्रपालाय कामिने ।।
कलाकाष्टादिरूपाय कालाय क्षेत्रवासिने ।।6।।
नमः क्षेत्रजिते तुभ्यं विराजे ज्ञानशालने ।।
विद्यानां गुरवे तुभ्यं विधिनां पतये नमः ।।7।।
नमः प्रपंचदोर्दंड दैत्यदर्प विनाशने ।।
निजभक्त जनोद्दाम हर्ष प्रवर दायिने ।।8।।
नमो जंभारिमुख्याय नामैश्वर्याष्टदायिने ।।
अनंत दुःख संसार पारावारान्तदर्शिने ।।9।।
नमो जंभाय मोहाय द्वेषायोच्याटकारिणे ।।
वशंकराय राजन्यमौलन्यस्त निजांध्रये ।।10।।
नमो भक्तापदां हंत्रे स्मृतिमात्रार्थ दर्शिने ।।
आनंदमूर्तये तुभ्यं श्मशाननिलयाय् ते ।।11।।
वेतालभूतकूष्मांड ग्रह सेवा विलासिने ।।
दिगंबराय महते पिशाचाकृतिशालने ।।12।।
नमोब्रह्मादिभर्वंद्य पदरेणुवरायुषे ।।
ब्रह्मादिग्रासदक्षाय निःफलाय नमो नमः ।।13।।
नमः काशीनिवासाय नमो दण्डकवासिने ।।   

 नमोsनंत प्रबोधाय भैरवाय नमोनमः ।।14।।






श्री कालभैरवाष्टक


श्रीगणेशाय नम: ।।
देवराज सेव्यमानपावनांध्वि पंकजं ।।
व्याल यज्ञसूत्रमेंदुशेखरं कृपा करम् ।।
नारदादियोगिवृन्दवन्दितं दिगंबरं ।।
काशिकापुराधिनाथ कालभैरवं भजे ।।1।।
भानुकोटिभास्वरं भवाब्धि तारकं परं ।।
नीलकंठमीप्तितार्थदायकं त्रिलोचनम् ।।
काल कालमम्बुजाक्षमक्षशूलमक्षरं ।।
काशिकापुराधिनाथ कालभैरवं भजे ।।2।।
शूलटंकपाशदण्डपाणिमादिकारणं ।।
श्यामकायमादिदेवमक्षरं निरामयम् ।।
भीमविक्रमंप्रभुं विचित्र ताण्डवप्रियं ।।
काशिकापुराधिनाथ कालभैरवं भजे ।।3।।
भुक्तिमुक्तिदायकं  प्रशस्तचारुविग्रहं ।।
भक्तवत्सलंस्थितं समस्त लोकविग्रहं ।।
विनिक्वणन्मनोज्ञहेमकिंकिणी लसत्कटिं ।।
काशिकापुराधिनाथ कालभैरवं भजे ।। 4।।
धर्मसेतूपालकं त्वधर्म मार्गनाशकं ।।
कर्मपाशमोचकं सुशर्मदायकं विभुं ।।
स्वर्णवर्णशेषपाशशोभितांग मण्डलं ।।
काशिकापुराधिनाथ कालभैरवं भजे ।। 5।।
रत्नपादुकाप्रभाभिरामपादयुग्मकं ।।
नित्यमद्वितीयभिष्टदैवतं  निरंजनम्‌।।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं ।।
काशिकापुराधिनाथ कालभैरवं भजे ।। 6।।
अट्‍टहासभिन्नपद्मजाण्डकोशसंततिं ।।
  दृष्टिपातनष्टपापजालमुग्रशासनं ।।
अष्टसिद्धिदायकं कपालमालकन्धरं ।।
काशिकापुराधिनाथ कालभैरवं भजे ।। 7।।
भूतसंघनायकं विशालकीर्ति दायकं ।।
काशिवासलोकपुण्यपापशोधकं विभूं ।।
नीतिमार्गकोविदं पुरातनं जगत्पतिं ।।
काशिकापुराधिनाथ कालभैरवं भजे ।। 8।।
काल भैरवाष्टकं पठन्ति ये मनोहरं ।।
ज्ञानमुक्ति साधनं विचित्र पुण्यवर्धनं ।।
शोक मोह दैन्य लोभ कोप ताप नाशनम् ।।
प्रयान्ति कालभैरवांध्रिंसन्निधिं नराध्रुवम् ।।
काशिकापुराधिनाथ कालभैरवं भजे ।। 9।।
श्रीमत् शंकराचार्य विरचित कालभैरवाष्टक संपूर्ण ।।
*  *  *




आरती काळभैरवाची

(चाल : आरती सप्रेम)
आरती ओवाळू भावे, काळभैरवाला ।।
दीनदयाळा  भक्तवत्सला, प्रसन्न हो मजला ।।
देवा,  प्रसन्न हो मजला ।।धृ।।
धन्य तुझा अवतार जगीं या, रौद्ररूपधारी ।
उग्र भयंकर भव्य मूर्ती परि, भक्तासी तारी ।
काशीक्षेत्री नास तुझा तूं, तिथला अधिकारी ।
तुझिया नामस्मरणे पळती, पिशाच्चादि भारी ।।
पळती, पिशाच्चादि भारी ।।आरती...।।1।।
उपासकां वरदायक होसी, ऐसी तव किर्ती ।
क्षुद्र जीवा मी अपराध्यांना, माझ्या नच गणती ।
क्षमा करावी कृपा असावी, सदैव मजवरती ।
मिलिंदमाधव म्हणे देवा, घडो तुझी भक्ती ।।
देवा, घडो तुझी भक्ती ।।आरती...।।2।
 *  *  *






महासरस्वती स्तोत्रे

(1)

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा वंदिता
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1 ॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालान्दधाना
हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाज़्समाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2 ॥

सुरासुरैस्सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ 3 ॥

सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।
घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ 4 ॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 5 ॥

सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।
शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥ 6 ॥

नित्यानन्दे निराधारे निष्कलायै नमो नमः ।
विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ 7 ॥

शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ 8 ॥

मुक्तालङ्कृत सर्वाङ्ग्यै मूलाधारे नमो नमः ।
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ 9 ॥

मनोन्मनि महाभोगे वागीश्वरि नमो नमः ।
वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ 10 ॥

वेदायै वेदरूपायै वेदान्तायै नमो नमः ।
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ 11 ॥

सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।
सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ 12 ॥

योगानार्य उमादेव्यै योगानन्दे नमो नमः ।
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ 13 ॥

अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ।
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥ 14 ॥

अणुरूपे महारूपे विश्वरूपे नमो नमः ।
अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥ 15 ॥

ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ।
नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥ 16 ॥

पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ।
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ 17 ॥

महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ 18 ॥

कमलाकरपुष्पा च कामरूपे नमो नमः ।
कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ 19 ॥

सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ।
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ 20 ॥

इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् ।
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ 21 ॥

(2)
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् |
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ||
हस्ते स्फ़टिकमालिका विदधतीं पद्मासने संस्थिताम् |
वन्दे तां परमेश्वरीं भगवतीं बुध्दिप्रदां शारदाम् ||
आगच्छ वरदे देवी त्र्यक्षरे ब्रह्मवादिनि |
गायत्री छन्दसां मातर्ब्रह्मयोनि नमोSस्तुते ||
जप मंत्र
ॐ अस्य श्री दशश्लोकी महासरस्वतीस्तवराजस्य बृहस्पतिऋषिः अनुष्टुप् छन्दः |
श्री महासरस्वती प्रीत्यर्थं जपे विनियोगः |
मन्त्र: " ॐ ऐम् ह्रीं क्लिं मम चतुर्दश विद्यासिद्ध्यर्थे श्रीमहासरस्वतीप्रीत्यर्थे च जपे विनियोगः |
ॐ पद्मासने शब्दरूपे ऐम् ह्रीं क्लिं वदवद वाग्वादिनी स्वाहा |
ॐ ऐम् ह्रीं क्लिं वद वद वाग्वादिनी मम जिव्हाग्रे सरस्वती स्वाहा | "
बृहस्पतिः उवाच
सरस्वतीं नमस्यामि चेतनां हृदिसंस्थितां ।
कण्ठस्थां पद्मयोनेस्तु ऐम् ह्रींकार सुरप्रियाम् ॥
मतिदा वरदां चैव सर्वकामफ़लप्रदां ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदां ॥
ॐ ऐम् ह्रीं मन्त्रं प्रियां हृद्यां कुमतिध्वंसकारिणीं ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥
मोक्षदां च शुभां नित्यां शुभगां शोभनप्रियां ।
पद्मोपविष्टा कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥
आदित्यमंडले लीनां प्रणमामि जनप्रियां ।
ज्ञानाकारां परातीतां भक्त जाड्य विनाशिनीम् ॥
इति सत्यस्तुता देवी वागीशेन महात्मना ॥
आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥
॥ इति श्रीसरस्वती स्तवराज स्तोत्रं संपूर्णम् ॥

अशा प्रकारे बृहस्पतीनी त्या सरस्वतीची स्तुती केल्यावर शरदचंद्रा प्रमाणे शोभणारी ती सरस्वती दर्शन देऊन म्हणाली की,
"जो या स्तोत्राचे तिन्ही काळी नियमाने पठण करील त्याच्या कंठामध्ये सदा सर्वदा मी वास करीन."

(3)
श्रीशङ्करविरचित शारदा प्रार्थना .....
नमस्ते शारदे देवि काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ १ ॥

या श्रद्धा धारणा मेधा वग्देवी विधिवल्लभा ।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥ २ ॥

नमामि यामिनीं नाथलेखालङ्कृतकुन्तलाम् ॥
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ३ ॥

भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः ।
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ॥ ४ ॥

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ ५ ॥

यया विना जगत्सर्वं शश्वज्जीवन्मृतं भवेत् ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ६ ॥

यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः ॥ ७ ॥
इति श्रीशङ्करविरचित शारदा स्तोत्रम्‍ संपूर्णम्‍ ॥

(4)
श्री शारदा भुजङ्गप्रयात स्तवनम् ..
दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति
शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द शिवाभिनव
नृसिंहभारती महास्वामिभिः विरचितम् ...

ॐ स्मितोद्धूतराका निशानायकायै कपोलप्रभानिर्जितादर्शकायै ।
स्वनेत्रावधूताङ्गजातध्वजायै सरोजोत्थ सत्यै नमः शारदायै ॥
भवाम्बोधिपारं न यन्त्यै स्वभक्तान् विनाऽयासलेशं कृपानौकयैव ।
भवाम्भोजनेत्रादि सम्सेवितायै अजस्रं हि कुर्मो नमः शारदायै ॥
सुधाकुम्भमुद्राविराजत्करायै व्यथाशून्यचित्तैः सदा सेवितायै ।
क्रुधाकामलोभादिनिर्वापणायै विधातृप्रियायै नमः शारदायै ॥
नतेष्टप्रदानाय भूमिं गतायै गतेनाच्छबर्हाभिमानं हरंत्यै ।
स्मितेनेन्दु दर्पं च तोषां व्रजन्त्यै सुतेनेव नम्रैर्नमः शारदायै ॥
नतालीयदारिद्र्यदुःखापहन्त्र्यै तथाभीतिभूतादिबाधाहरायै ।
फणीन्द्राभवेण्यै गिरीन्द्रस्तनायै विधातृप्रियायै नमः शारदायै ॥
सुधाकुम्भमुद्राक्षमालाविराजत् करायै कराम्भोजसम्मर्दितायै ।
सुराणां वराणां सदा मानिनीनां मुदा सर्वदायै नमः शारदायै ॥
समस्तैश्च वेदैः सदागीतकीर्त्यै निराशान्तरङ्गाम्बुजात स्थितायै ।
पुराराति पद्माक्ष पद्मोद्भवाद्यैर्मुदा पूजितायै नमः शारदायै ॥
अविद्यापदुद्धार बद्धादरायै तथा बुद्धि सम्पत्प्रदानोत्सुकायै ।
नतेभ्यः कदाचित्स्वपादाम्बुजाते विधेः पुण्यतत्यै नमः शारदायै ॥
पदाम्भोजनम्रान् कृतेभीतभीतान् द्रुतं मृत्युभीतेर्विमुक्तान् विधातुम् ।
सुधाकुम्भमुद्राक्षमाला करायै द्रुतं पाययित्वा यथा तृप्ति वाणी ॥
महान्तो हि मह्यं हृदम्भोरुहाणि प्रमोदात्समर्प्यासते सौख्यभाजः ।
इति ख्यापनायानतानां कृपाब्धे सरोजान्यसंख्यानि धत्से किमम्ब ॥
शरच्चन्द्रनीकाशवस्त्रेणवीता कनद्भर्मयष्टेरहङ्कार भेत्री ।
किरीटं सताटङ्कमत्यन्तरम्यं वहन्ति हृदब्जे स्फुरत्वं सुमूर्तिः ॥
निगृह्याक्षवर्गं तपोवाणि कर्तुं न शक्नोमि यस्यादवश्याक्षवर्गः ।
ततो मय्यनाथे दया पारशून्या विधेया विधातृप्रिये शारदाम्ब ॥
विलोक्यापि लोको न तृप्तिं प्रयाति प्रसन्नं मुखेन्दुं कलङ्कादिशून्यम् ।
यदीयं ध्रुवं प्रत्यहं तां कृपाब्धिं भजे शारदाम्बामजस्रम्मदम्बाम् ॥
पुरा चन्द्रचूडो धृताचार्यरूपो गिरौ शृङ्गपूर्वे प्रतिष्ठाप्य चक्रे ।
समाराध्य मोदं ययौ यामपारं भजे शारदाम्बामजस्रम्मदम्बाम् ॥
भवाम्बोधिपारं नयन्तीं स्वभक्तान् भवाम्भोजनेत्राजसम्पूज्यमानाम् ।
भवद्भव्यभूताघ विध्वंसदक्षां भजे शारदाम्बामजस्रम्मदम्बाम् ॥
वराक त्वरा का तवेष्टप्रदाने कथं पुण्यहीनाय तुभ्यं ददानि ।
इति त्वं गिरां देवि मा ब्रूहि यस्मादघारण्यदावानलेति प्रसिद्धा ॥ ॐ ॥

(5)
शारदाभुजंगप्रयाताष्टकम् ..
सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलम्बाम् |
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् || १||
कटाक्षे दयार्द्रो करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् |
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् || २||
ललामाङ्कफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् |
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् || ३||
सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् |
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् || ४||
सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् |
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् || ५||
कुरङ्गे तुरंगे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् |
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् || ६||
ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् |
निजस्तोत्रसंगीतनृत्यप्रभाङ्गीम्
भजे शारदाम्बामजस्रं मदम्बाम् || ७||
भवाम्भोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् |
चलच्चञ्चलाचारूताटङ्ककर्णो
भजे शारदाम्बामजस्रं मदम्बाम् || ८||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शारदाभुजंगप्रयाताष्टक संपूर्णम् ||

(6)
श्री सरस्वत्यष्टोत्तर शतनाम स्तोत्रम् ..
सरस्वती महाभद्रा महामाया वरप्रदा ।
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ॥ १ ॥
शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा ।
कामरूपा महाविद्या महापातकनाशिनी ॥ २ ॥
महाश्रया मालिनी च महाभोगा महाभुजा ।
महाभागा महोत्साहा दिव्याङ्गा सुरवंदिता ॥ ३ ॥
महाकाली महापाशा महाकारा महाङ्कुशा ।
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ ४ ॥
चंद्रिका चंद्रवदना चंद्रलेखाविभूषिता ।
सावित्री सुरसा देवी दिव्यालंकारभूषिता ॥ ५ ॥
वाग्देवी वसुधा तीव्रा महाभद्रा महाबला ।
भोगदा भारती भामा गोविंदा गोमती शिवा ॥ ६ ॥
जटिला विंध्यवासा च विंध्याचलविराजिता ।
चंडिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥ ७ ॥
सौदामिनी सुधामूर्तिस्सुभद्रा सुरपूजिता ।
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥ ८ ॥
विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला ।
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ॥ ९ ॥
शुंभासुरप्रमथिनी शुभदा च सर्वात्मिका ।
रक्तबीजनिहंत्री च चामुण्डा चांबिका तथा ॥ १० ॥
मुण्डकाय प्रहरणा धूम्रलोचनमर्दना ।
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ॥ ११ ॥
कालरात्री कलाधारा रूप सौभाग्यदायिनी ।
वाग्देवी च वरारोहा वाराही वारिजासना ॥ १२ ॥
चित्रांबरा चित्रगंधा चित्रमाल्यविभूषिता ।
कांता कामप्रदा वंद्या विद्याधरा सूपूजिता ॥ १३ ॥
श्वेतासना नीलभुजा चतुर्वर्गफलप्रदा ॥
चतुराननसाम्राज्या रक्तमध्या निरंजना ॥ १४ ॥
हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका ॥
एवं सरस्वती देव्या नाम्नामष्टोत्तरशतम् ॥ १५ ॥
इति श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

(7)
श्रीसरस्वती स्तुति..
या कुन्देन्दु- तुषारहार- धवला या शुभ्र- वस्त्रावृता
या वीणावरदण्डमन्डितकरा या श्वेतपद्मासना |
या ब्रह्माच्युत- शंकर- प्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || १||

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण |
भासा कुन्देन्दु- शंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना || २||

आशासु राशी भवदंगवल्लि
भासैव दासीकृत- दुग्धसिन्धुम् |
मन्दस्मितैर्निन्दित- शारदेन्दुं
वन्देऽरविन्दासन- सुन्दरि त्वाम् || ३||

शारदा शारदाम्बोजवदना वदनाम्बुजे |
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् || ४||

सरस्वतीं च तां नौमि वागधिष्ठातृ- देवताम् |
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः || ५||

पातु नो निकषग्रावा मतिहेम्नः सरस्वती |
प्राज्ञेतरपरिच्छेदं वचसैव करोति या || ६||

शुद्धां ब्रह्मविचारसारपरमा- माद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् |
हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् || ७||

वीणाधरे विपुलमंगलदानशीले
भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये |
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति नौमि नित्यम् || ८||

श्वेताब्जपूर्ण- विमलासन- संस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे |
उद्यन्मनोज्ञ- सितपंकजमंजुलास्ये
विद्याप्रदायिनि सरस्वति नौमि नित्यम् || ९||

मातस्त्वदीय- पदपंकज- भक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय |
ते निर्जरत्वमिह यान्ति कलेवरेण
भूवह्नि- वायु- गगनाम्बु- विनिर्मितेन || १०||

मोहान्धकार- भरिते हृदये मदीये
मातः सदैव कुरु वासमुदारभावे |
स्वीयाखिलावयव- निर्मलसुप्रभाभिः
शीघ्रं विनाशय मनोगतमन्धकारम् || ११||

ब्रह्मा जगत् सृजति पालयतीन्दिरेशः
शम्भुर्विनाशयति देवि तव प्रभावैः |
न स्यात्कृपा यदि तव प्रकटप्रभावे
न स्युः कथंचिदपि ते निजकार्यदक्षाः || १२||

लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः |
एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती || १३||

सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः
वेद- वेदान्त- वेदांग- विद्यास्थानेभ्य एव च || १४||

सरस्वति महाभागे विद्ये कमललोचने |
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते || १५||

यदक्षर- पदभ्रष्टं मात्राहीनं च यद्भवेत् |
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि || १६||

|| इति श्रीसरस्वती स्तोत्रं संपूर्णं||


(8)

||सरस्वती अष्टोत्तरनामावलि ||

ॐ सरस्वत्यै नमः |
ॐ महाभद्रायै नमः |
ॐ महामायायै नमः |
ॐ वरप्रदायै नमः |
ॐ श्रीप्रदायै नमः |
ॐ पद्मनिलयायै नमः |
ॐ पद्माक्ष्यै नमः |
ॐ पद्मवक्त्रायै नमः |
ॐ शिवानुजायै नमः |
ॐ पुस्तकभृते नमः | १०
ॐ ज्ञानमुद्रायै नमः |
ॐ रमायै नमः |
ॐ परायै नमः |
ॐ कामरूपायै नमः |
ॐ महाविद्यायै नमः |
ॐ महापातक नाशिन्यै नमः |
ॐ महाश्रयायै नमः |
ॐ मालिन्यै नमः |
ॐ महाभोगायै नमः |
ॐ महाभुजायै नमः | २०
ॐ महाभागायै नमः |
ॐ महोत्साहायै नमः |
ॐ दिव्याङ्गायै नमः |
ॐ सुरवन्दितायै नमः |
ॐ महाकाल्यै नमः |
ॐ महापाशायै नमः |
ॐ महाकारायै नमः |
ॐ महांकुशायै नमः |
ॐ पीतायै नमः |
ॐ विमलायै नमः | ३०
ॐ विश्वायै नमः |
ॐ विद्युन्मालायै नमः |
ॐ वैष्णव्यै नमः |
ॐ चन्द्रिकायै नमः |
ॐ चन्द्रवदनायै नमः |
ॐ चन्द्रलेखाविभूषितायै नमः |
ॐ सावित्र्यै नमः |
ॐ सुरसायै नमः |
ॐ देव्यै नमः |
ॐ दिव्यालंकारभूषितायै नमः | ४०
ॐ वाग्देव्यै नमः |
ॐ वसुधायै नमः |
ॐ तीव्रायै नमः |
ॐ महाभद्रायै नमः |
ॐ महाबलायै नमः |
ॐ भोगदायै नमः |
ॐ भारत्यै नमः |
ॐ भामायै नमः |
ॐ गोविन्दायै नमः |
ॐ गोमत्यै नमः | ५०
ॐ शिवायै नमः |
ॐ जटिलायै नमः |
ॐ विन्ध्यावासायै नमः |
ॐ विन्ध्याचलविराजितायै नमः |
ॐ चण्डिकायै नमः |
ॐ वैष्णव्यै नमः |
ॐ ब्राह्मयै नमः |
ॐ ब्रह्मज्ञानैकसाधनायै नमः |
ॐ सौदामिन्यै नमः |
ॐ सुधामूर्त्यै नमः | ६०
ॐ सुभद्रायै नमः |
ॐ सुरपूजितायै नमः |
ॐ सुवासिन्यै नमः |
ॐ सुनासायै नमः |
ॐ विनिद्रायै नमः |
ॐ पद्मलोचनायै नमः |
ॐ विद्यारूपायै नमः |
ॐ विशालाक्ष्यै नमः |
ॐ ब्रह्मजायायै नमः |
ॐ महाफलायै नमः | ७०
ॐ त्रयीमूर्त्यै नमः |
ॐ त्रिकालज्ञायै नमः |
ॐ त्रिगुणायै नमः |
ॐ शास्त्ररूपिण्यै नमः |
ॐ शुम्भासुरप्रमथिन्यै नमः |
ॐ शुभदायै नमः |
ॐ स्वरात्मिकायै नमः |
ॐ रक्तबीजनिहन्त्र्यै नमः |
ॐ चामुण्डायै नमः |
ॐ अम्बिकायै नमः | ८०
ॐ मुण्डकायप्रहरणायै नमः |
ॐ धूम्रलोचनमर्दनायै नमः |
ॐ सर्वदेवस्तुतायै नमः |
ॐ सौम्यायै नमः |
ॐ सुरासुर नमस्कृतायै नमः |
ॐ कालरात्र्यै नमः |
ॐ कलाधारायै नमः |
ॐ रूपसौभाग्यदायिन्यै नमः |
ॐ वाग्देव्यै नमः |
ॐ वरारोहायै नमः | ९०
ॐ वाराह्यै नमः |
ॐ वारिजासनायै नमः |
ॐ चित्राम्बरायै नमः |
ॐ चित्रगन्धायै नमः |
ॐ चित्रमाल्यविभूषितायै नमः |
ॐ कान्तायै नमः |
ॐ कामप्रदायै नमः |
ॐ वन्द्यायै नमः |
ॐ विद्याधरसुपूजितायै नमः |
ॐ श्वेताननायै नमः | १००
ॐ नीलभुजायै नमः |
ॐ चतुर्वर्गफलप्रदायै नमः |
ॐ चतुरानन साम्राज्यायै नमः |
ॐ रक्तमध्यायै नमः |
ॐ निरंजनायै नमः |
ॐ हंसासनायै नमः |
ॐ नीलजङ्घायै नमः |
ॐ ब्रह्मविष्णुशिवान्मिकायै नमः | १०८
||इति श्री सरस्वति अष्टोत्तरशत नामावलिः ||







॥ श्री महासरस्वती सहस्त्रनाम स्तोत्रम्‍ ॥

ध्यानम्‍
श्रीमच्चन्दनचर्चितोज्ज्वलवपु: शुक्लाम्बरा मल्लिका-
मालाललित कुन्तला प्रविलासन्मुक्तावलीशोभना ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥1॥
नारद उवाच-
भगवन्परमेशान सर्वलोकैकनायक ।
कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिन: ॥2॥
कथं देव्या महावाण्या: सतत्प्राप सुदुर्लभम्‍ ।
एतन्मे वद तत्वेन महायोगीश्वरप्रभो ॥3॥
श्री सनत्कुमार उवाच -
साधु पृष्टं त्वया ब्रह्मन्‍ गुह्याद्गुह्य मनुत्तमम्‍ ।
भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥4॥
पुरा पितमहं दृष्ट्वा जगत्स्थावरजङ्ग्मम्‍ ।
निर्विकारं निराभासं स्तंभीभूतमचेतसम्‍ ॥5॥
सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम्‍ ।
आधिक्याभावत: स्वस्य परमेष्ठी जगद्गुरु: ॥6॥
दिव्यवर्षायुतं तेन तपो दुष्कर मुत्तमम्‍ ।
तत: कदाचित्संजाता वाणी सर्वार्थशोभिता ॥7॥
अहमस्मि महाविद्या सर्ववाचामधीश्वरी ।
मम नाम्नां सहस्त्र तु उपदेक्ष्याम्यनुत्तमम्‍ ॥8॥
अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम्‍ ।
त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति ॥9॥
इदं रहस्यं परमं मम नामसहस्त्रकम्‍ ।
सर्वपापौघशमनं महासारस्वतप्रदम्‍ ॥10॥
महाकवित्वदं लोके वागीशत्वप्रदायकम्‍ ।
त्वं वा पर: पुमान्यस्तुस्तवेनानेन तोषयेत्‍ ॥11॥
तस्याहं किंकरी साक्षाद्भविष्यामि न संशय: ।
इत्युत्त्वान्तर्दधे वाणी तदारभ्य पितामह: ॥12॥
स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान्‍ ।
वाणीयुक्तं जगत्सर्वं तदारभ्याभवन्मुने ॥13॥
तत्तेहं संप्रवक्ष्यामि शृणु यत्नेन नारद ।
सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वर: ॥14॥

वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा ।
वृत्तीर्वागीश्वरी वार्ता वरा वागीशवल्लभा ॥1॥
विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी ।
वाग्वादिनी च वाग्देवि वृद्धिदा वृद्धिकारिणी ॥2॥
वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी ।
विश्वाराध्या विश्वमाता विश्वधात्री विनायका ॥3॥
विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी ।
वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका ॥4॥
वेदज्ञा वेदजननी विश्वा विश्वविभावरी ।
वरेण्या वाङ्‍मयी वृद्धा विशिष्टप्रियकारिणी ॥5॥
विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका ।
व्याळघ्नी व्याळभूषांगी विरजा वेदनायिका ॥6॥
वेदवेदान्तसंवेद्या वेदान्तज्ञारूपिणी ।
विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया ॥7॥
वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता ।
वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा ॥8॥
गौरी गुणावती गोप्या गन्धर्वनगरप्रिया ।
गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया ॥9॥
गिरिविद्या गानतुष्टा गायकप्रियकारिणी ।
गायत्री गिरिशाराध्या गीर्गिरीशपियंकरी ॥10॥
गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी ।
गीर्माता गणसंस्तुत्या गणनीयगुणान्विता ॥11॥
गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका ।
गुर्वी गुर्वम्बिका गुह्या गेयजा गृहनाशिनी ॥12॥
गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला ।
गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी ॥13॥
गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता ।
गरुडासनसंसेव्या गोमती गुणशालिनी ॥14॥
शारदा शाश्वती शैवी शांकरी शंकरात्मिका ।
श्री: शर्वाणी शतघ्नी च शरच्चद्ननिभानना ॥15॥
शर्मिष्ठा शमनघ्नी च शतसाहस्त्ररूपिणी ।
शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया ॥16॥
शुचिष्मती शर्मकरी शुध्दिदा शुद्धिरूपिणी ।
शिवा शिवंकरी शुद्धा शिवाराध्या शिवात्मिका ॥17॥
श्रीमती श्रीमयी श्राव्या श्रुति: श्रवणगोचरा ।
शान्ति: शान्तिकरी शान्ता शान्ताचारप्रियंकरी ॥18॥
शीललभ्या शीलवती श्रीमाता शुभकारिणी ।
शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता ॥19॥
श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा ।
शिवेतरघ्नी शबरी श्रवणीयगुणान्विता ॥20॥
शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका ।
शमान्विता शमाराध्या शितिकण्ठप्रपूजिता ॥21॥
शुद्धि: शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा ।
सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी ॥22॥
सरस्वती च सावित्री संध्या सर्वेप्सितप्रदा ।
सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी ॥23॥
सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी ।
सर्वाराध्या सर्वमाता सर्वदेवनिषेविता ॥24॥
सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया ।
स्वरक्रमपदाकारा सर्वदोषनिषूदिनी ॥25॥
सहस्त्राक्षी सहस्त्रास्या सहस्त्रपदसंयुता ।
सहस्त्रहस्ता साहस्त्रगुणालंकृतविग्रहा ॥26॥
सहस्त्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी ।
षङ्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता ॥27॥
स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी ।
संशयच्छेदिनी सांख्यवेद्या संख्या सदीश्वरी ॥28॥
सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी ।
सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी ॥29॥
सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी ।
सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा ॥30॥
सर्वपियंकरी सर्वशुभदा सर्वमङ्गला ।
सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा ॥31॥
सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा ।
सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गला ॥32॥
सर्वमन्त्रकरी सर्वलक्ष्मी: सर्वगुणान्विता ।
सर्वानन्दमयी सार्वज्ञानदा सत्यनायिका ॥33॥
सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा ।
सुप्रभा सर्वदा सर्वा सर्वलोकवशंकरी ॥34॥
सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका ।
सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी ॥35॥
सुरूपिणी सुखम्जयी सेवकप्रियकारिणी ।
स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका ॥36॥
साररूपा सरोरूपा सत्यभूता समाश्रया ।
सितासिता सरोजाक्षी सरोजासनवल्लभा ॥37॥
सरोरुहाभा सर्वाङ्गी सुरेन्द्रदिप्रपूजिता ।
महादेवी महेशानी महासारस्वतप्रदा ॥38॥
महासरस्वती मुक्ता मुक्तिदा मलनाशिनी ।
महेश्वरी महानन्दा महामन्त्रमयी मही ॥39॥
महालक्ष्मीर्महाविद्या माता मन्दरवासिनी ।
मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा ॥40॥
महामुक्तिर्महानित्या महासिद्धिप्रदायिनी ।
महासिद्धा महामाता महदाकारसंयुता ॥41॥
महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा ।
मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी ॥42॥
मदिराक्षी मदावासा मखरूपा मखेश्वरी ।
महामोहा महामाया मातृणां मूर्घ्निसंस्थिता ॥43॥
महापुण्या मुदावासा महासम्पत्प्रदायिनी ।
मणिपूरैकनिलया मधुरूपा महोत्कटा ॥44॥
महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी ।
मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया ॥45॥
मा महादेवसंस्तुत्या महिषीगणपूजिता ।
मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी ॥46॥
मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी ।
मुख्या महानिवासा च महाभाग्यजनाश्रिता ॥47॥
महिला महिमा मृत्युहारी मेधाप्रदायिनी ।
मेध्या महावेगवती महामोक्षफलप्रदा ॥48॥
महाप्रभाभा महती महादेवप्रियंकरी ।
महापोषा महर्द्धिश्च मुक्ताहारविभूषणा ॥49॥
माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा ।
मनोरूपा मन:शुद्धि: मन:शुद्धिप्रदायिनी ॥50॥
महाकारुण्यसम्पूर्णा मनोनमनवन्दिता ।
महापातकजालघ्नी मुक्तिदा मुक्तभूषणा ॥51॥
मनोन्मनी महास्थूला महाक्रतुफलप्रदा ।
महापुण्यफप्राप्या मायात्रिपुरनाशिनी ॥52॥
महानसा महामेधा महामोदा महेश्वरी ।
मालाधरी महोपाया महातीर्थफलप्रदा ॥53॥
महामङ्गलसम्पूर्णा महादारिद्र्यनाशिनी ।
महामखा महामेघा महाकाळी महाप्रिया ॥54॥
महाभूषा महादेहा महाराज्ञी मुदालया ।
भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥55॥
भवानी भूतिदा भूति: भूमिर्भूमिसुनायिका ।
भूतधात्री भयहरी भक्तसारस्वतप्रदा ॥56॥
भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी ।
भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा ॥57॥
भागीरथी भवाराध्या भाग्यासज्जनपूजिता ।
भवस्तुत्या भानुमती भवसागरतारणी ॥58॥
भूतिर्भूषा च भूतेशी फाललोचनपूजिता ।
भूता भव्या भविष्या च भवविद्या भवात्मिका ॥59॥
बाधापहारिणी बन्धुरूपा भुवनपूजिता ।
भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा ॥60॥
भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा ।
भुजङ्गभूषणा भीमा भिमाक्षी भीमरूपिणी ॥61॥
भाविनी भ्रातृरूपा च भारती भवनायिका ।
भाषा भाषावती भीष्मा भैरवी भैरवप्रिया ॥62॥
भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका ।
भास्वती भगमाला च भिक्षादानकृतोद्यमा ॥63॥
भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी ।
भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी ॥64॥
भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा ।
भोगवती भोगरूपा भोगमोक्षफलप्रदा ॥65॥
भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी ।
ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥66॥
ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी ।
ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया ॥67॥
बालेन्दुशेखरा बाला बलिपूजाकरप्रिया ।
बलदा बिन्दुरूपा च बालसूर्यसमप्रभा ॥68॥
ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा।
ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी ॥69॥
बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी ।
बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता ॥70॥
बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी ।
बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी ॥71॥
ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा ।
ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता ॥72॥
बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी ।
अक्षमालाक्षराकाराक्षराक्षरफलप्रदा ॥73॥
अनन्तानन्दसुखदानन्तचन्द्रनिभानना ।
अनन्तमहिमाघोरानन्तगम्भीरसम्मिता ॥74॥
अदृष्टादृष्टदानन्तादृष्टभाग्यफलप्रदा ।
अरुन्धत्यव्ययीनाथानेकसद्गुणसंयुता ॥75॥
अनेकभूषणादृश्यानेकलेखनिषेविता ।
अनन्तानन्तसुखदाघोराघोरस्वरूपिणी ॥76॥
अशेषदेवतारुपामृतरूपामृतेश्वरी ।
अनवद्यानेकहस्तानेकमणिक्यभूषणा ॥77॥
अनेकविघसंहर्त्री ह्यनेकाभरणान्विता ।
अविद्याज्ञानसंहर्त्री ह्यविद्याजालनाशिनी ॥78॥
अभिरूपानवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा ।
अकळंकारूपिणी च ह्यनुग्रहपरायणा ॥79॥
अम्बरस्थाम्बरमयाम्बरमालाम्बुजेक्षणा ।
अम्बिकाजकराजस्थांशुमत्यंशुशतान्विता ॥80॥
अम्बुजानवराखण्डाम्बुजासनमहाप्रिया ।
अजरामरसंसेव्याजरसेवितपद्युगा ॥81॥
अतुलार्थप्रदार्थैक्यात्युदारात्वभयान्विता ।
अनाथवत्सलानन्तप्रियानन्तेप्सितप्रदा ॥82॥
अम्बुजाक्ष्यम्बुरूपाम्बुजातोभ्दवमहाप्रिया ।
अखण्डात्वमरस्तुत्यामरनायकपूजिता ॥83॥
अजेयात्वजसंकाशाज्ञाननाशिन्यभीष्टदा ।
अक्ताघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा ॥84॥
अनन्तसारानन्तश्रीरनन्तविधिपूजिता ।
अभिष्टामर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता ॥85॥
आस्तिकस्वान्तनिलयास्त्ररूपास्त्रवती तथा ।
अस्खलत्यस्खलद्रूपास्खलद्विद्याप्रदायिनी ॥86॥
अस्खलत्सिद्धिदानन्दाम्बुजातामरनायिका ।
अमेयाशेषपापघ्न्यक्षयसारस्वतप्रदा ॥87॥
जया जयन्ती जयदा जन्मकर्मविवर्जिता ।
जगत्प्रिया जगन्माता जगदीश्वरवल्लभा ॥88॥
जातिर्जया जितामित्रा जप्या जपनकारिणी ।
जीवनी जीवनिलया जीवाख्या जीवधारिणी ॥89॥
जाह्नवी ज्या जपवती जातिरूपा जयप्रदा ।
जनार्दनप्रियकरी जोषनीया जगत्स्थिता ॥90॥
जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी ।
जीवातुलतिका जीवजन्मी जन्मनिबर्हणी ॥91॥
जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका ।
जगदानन्दजननी जम्बूश्च जलजेक्षणा ॥92॥
जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा ।
जटा जटावती जप्या जपकर्तृप्रियंकरी ॥ 93॥
जपकृत्पापसंहर्त्री जपकृत्फलदायिनी ।
जपापुष्पसमप्रख्या जपाकुसुमधारिणी ॥94॥
जननी नन्मरहिता ज्योतिर्वृत्यभिदायिनी ।
जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा ॥95॥
जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी ।
जगद्वीजा जयावासा जन्मभूर्जन्मनाशिनी ॥96॥
जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका ।
जयलक्षणसम्पूर्णा जयदानकृतोद्यमा ॥97॥
जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी ।
जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशंकरी ॥98॥
जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना ।
ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका ॥99॥
जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया ।
जरामरणशून्या च जनित्री जन्मनाशिनी ॥100॥
जलजाभा जलमयी जलजासनवल्लभा ।
जजस्था जपाराध्या जनमङ्गलकारिणी ॥101॥
कामिनी कामरूपा च काम्या कामप्रदायिनी ।
कमौळी कामदा कर्त्री क्रतुकर्मफलप्रदा ॥102॥
कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी ।
कञ्जाक्षी करुणारूपा केवलामरसेविता ॥103॥
कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी ।
कमला कमलावासा कमलोत्पलमालिनी ॥104॥
कुमुद्वती च कल्याणी कान्ति: कामेशवल्लभा ।
कामेश्वरी कमलिनी कामदा कामबन्धिनी ॥105॥
कामधेनु: काञ्चनाक्षी काञ्चनाभा कलानिधि: ।
क्रिया कीर्तिकरी कीर्ति: क्रतुश्रेष्ठा कृतेश्वरी ॥106॥
क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी ।
क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी ॥107॥
कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्चलोचना ।
कन्दर्पजननी कान्ता करुणा करुणावती ॥108॥
क्लींकारिणी कृपाकारा कृपासिन्धु: कृपावती ।
करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी ॥109॥
क्रियाशक्ति: कामरूपा कमलोत्पलगन्धिनी ।
कला कलावती कूर्मी कूटस्था कञ्जसंस्थिता ॥110॥
कालिका कल्मषघ्नी च कमनीयजटान्विता ।
करपद्मा कराभिष्टाप्रदा क्रतुफलप्रदा ॥111॥
कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा ।
कूर्मयाना कल्पलता कालकूटविनाशिनी ॥112॥
कल्पोद्यानवती कल्पवनस्था कल्पकारिणी ।
कदम्बकुसुमाभासा कदम्बकुसुमप्रिया ॥113॥
कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा ।
कुलमाता कुलावासा कुलाचारप्रियंकरी ॥114॥
कुलानाथा कामकला कलानाथा कलेश्वरी ।
कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका ॥115॥
कवित्वदा काव्यमाता कविमाता कलाप्रदा ।
तरुणी तरुणीताता ताराधिपसमानना ॥116॥
तृप्तीस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा ।
तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी ॥117॥
त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी ।
त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका ॥118॥
त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी ।
त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी ॥119॥
तमालसदृशी त्राता तरुणादित्यसन्निभा ।
त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्वरूपिणी ॥120॥
तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रुगुणेश्वरी ।
त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रुगुणान्विता ॥121॥
तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी ।
तुला तुलादिरहिता तत्तद्भब्रह्मस्वरूपिणी ॥122॥
त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता ।
तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी ॥123॥
तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता ।
त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा ॥124॥
तेजस्विनी तापहारी तापोपप्लवनाशिनी ।
तेजोगर्भा तप:सारा त्रिपुरारिप्रियंकरी ॥125॥
तन्वी तापससंतुष्टा तपनाङ्गजभीतिनुत्‍ ।
त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता ॥126॥
त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी ।
शुभा शुभावती शान्ता शान्तिदा शुभदायिनी ॥127॥
शीतळा शूलिनी शीता श्रीमती च शुभान्विता ।
योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥128॥
यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा ।
यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता ॥129॥
यामिनीयप्रभा याम्या यजनीया यशस्करी ।
यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता ॥130॥
यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता ।
यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी ॥131॥
योगिनी योगरूपा च योगकर्तृप्रियंकरी ।
योगमुक्ता योगमयी योगयोगीश्वराम्बिका ॥ 132॥
योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता ।
यन्त्रिताघौघसंहारा यमलोकनिवारिणी ॥133॥
यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक्‍ ।
योगीश्वरी योगमाता योगसिद्धा च योगदा ॥134॥
योगारुढा योगमयी योगरूपा यवीयसी ।
यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता ॥135॥
युगकर्त्री युगमयी युगधर्मविवर्जिता ।
यमुना यमिनी याम्या यमुनाजलमध्यगा ॥136॥
यातायातप्रशमनी यातनानान्निकृन्तनी ।
योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी ॥137॥
योगक्षेममयी यन्त्रा यावदक्षरमातृका ।
यावत्पदमयी यावच्छब्दरूपा यथेश्वरी ॥138॥
यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता ।
यावद्विद्यामयी यवद्विद्यावृन्दसुवन्दिता ॥139॥
योगिहृत्पद्मनिलया योगिवर्यप्रियंकरी ।
योगिवन्द्या योगिमाता योगीशफलदायिनी ॥140॥
यज्ञवन्द्या यज्ञपूज्या यज्ञराजसुपूजिता ।
यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी ॥141॥
यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियंकरी ।
यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा ॥142॥
यजनीया यमस्तुत्या योगयुक्ता यशस्करी ।
योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी ॥143॥
योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी ।
योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी ॥144॥

इति नाम्नां सरस्वत्या: सहस्त्रं समुदीरितम्‍ ।
मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम्‍ ॥1॥
य: पठेच्छृणुयाद्भत्तया त्रिकालं साधक: पुमान्‍ ।
सर्वविद्यानिधि: साक्षात्‍ स एव भवति ध्रुवम्‍ ॥2॥
लभते संपद: सर्वा: पुत्रपौत्रादिसंयुता: ।
मूकोपि सर्वविद्यासु चतुर्मुख इवापर: ॥3॥
भूत्वा प्राप्नोति सान्निध्यं अन्ते धातुर्मुनीश्वर ।
सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम्‍ ॥4॥
महाकवित्वदं पुंसां महासिद्धिप्रदायकम्‍।
कस्मैचिन्न प्रदातव्यं प्राणै: कण्ठगतैरपि ॥5॥
महारहस्यं सततं वाणीनामसहस्त्रकम्‍ ।
सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम्‍ ॥6॥

॥इति श्रीस्कन्दपुराणान्तर्गत सनत्कुमार संहितायां
नारद सनत्कुमार संवादे सरस्वतीसहस्त्रनामस्त्रोत्रम्‍ सम्पूर्णम्‍ ॥